वांछित मन्त्र चुनें

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे । सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥

अंग्रेज़ी लिप्यंतरण

tvaṣṭur jāmātaraṁ vayam īśānaṁ rāya īmahe | sutāvanto vāyuṁ dyumnā janāsaḥ ||

पद पाठ

त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ । सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥ ८.२६.२२

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:22 | अष्टक:6» अध्याय:2» वर्ग:30» मन्त्र:2 | मण्डल:8» अनुवाक:4» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

उसका कर्त्तव्य दिखलाते हैं।

पदार्थान्वयभाषाः - (सुतावन्तः) सदा शोभनकर्म में निरत (जनासः+वयम्) हम सब जन (त्वष्टुः+जामातरम्+ईशानम्) सूक्ष्म कार्य्य के निर्माता और प्रजाओं पर शासक (वायुम्+रायः+ईमहे) सेनानायक से विविध अभ्युदयों की कामना करते हैं और (द्युम्ना) उनकी सहायता से धन, जन, सुयश और धर्म से युक्त होवें ॥२२॥
भावार्थभाषाः - जिन-२ उपायों से देश समृद्ध हो, विद्वानों से और राजसभा से सम्मति लेकर उनको सेनानायक कार्य्य में लावें ॥२२॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्य कर्त्तव्यमाह।

पदार्थान्वयभाषाः - सुतावन्तः=शोभनकर्माणः। इमे। जनासः=जना वयम्। त्वष्टुर्जामातरम्। ईशानम्=शासकम्। वायुम्। रायः=धनानि। ईमहे=याचामहे। तेन दत्तेन। द्युम्ना=धनेन। धनवन्तः स्याम ॥२२॥